Demo Site

Wednesday, November 2, 2011

श्रीगणेश अथर्वशीर्ष

श्रीगणेश उपासक अथर्वशीर्षाचे रोज २१ पाठ करतात. फलश्रुती फक्त एकदाच म्हणतात. श्रीगणेश अथर्वशीर्ष म्हणताना श्रीगणेश मूर्तीवर अभिषेक चालू ठेवावा. विशेष संकटकाळात दहा दिवसांत संकल्पयुक्त एक हजार पाठ पूर्ण करतात हे पाठ विद्यार्थ्यांनी केल्यास त्यांच्या स्मरणशक्तीत व बुध्दिमत्तेत विलक्षण वाढ होते असा अनुभव आहे.श्री गणेश अथर्वशीर्ष मराठी अर्थ सहित पाहण्यासाठी   इथे जा .


ॐ नमस्ते गणपतये । त्व्मे व प्रत्यक्षं तत्वमसी । त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रम्हासि । त्वं साक्षादात्मासिनित्यं ॥१॥  ॠतं वच्मि । सत्यं वच्मि ॥२॥ अवत्वं माम । अववक्तारं । अवपुरस्तात । अवोत्तरात्तात् । अवचोर्ध्वात्तात् । अवाधरात्तात् । सर्व तो मां पाहि पाहि समंतात् ॥३॥ त्वं वाड्यस्त्वं चिन्मयः । त्वमानं दमयस्त्वं ब्रम्हमतः । त्वं सच्चिदानं दाद्वितीयो दि । त्वं प्रत्यंक्षं ब्रम्हासि । त्वं वाड्यस्त्वं चिन्मयः । त्वमानं दमतस्त्वं ब्रम्हमयः । त्वं सच्चिदानं दाद्वितीयो सि । त्वं प्रत्यक्षं ब्रम्हासि । त्वं ज्ञानमयो विज्ञानमयोsसि ॥४॥ सर्वं जगदिदं त्वतो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति । सर्वं जगदिदं त्वयिलयभेष्यति ।  सर्वं जगदिदं त्वयिप्रत्येची । त्वं भूमिरपो नलो निलो नमः । त्वं चत्वारि वाक्पदानि ॥५॥ त्वं गुणत्रयातीत: । त्वं देह त्रयातीतः । त्वं कालत्रयातीतः त्वं मूलाधार स्थितोsसिनित्यं । त्वं शक्तित्रयात्मकः । त्वं योगिनो ध्यायन्तिनित्यम् । त्वं ब्रम्हात्वं विष्मुस्त्वं रुद्रस्त्वमिंद्रस्त्वमग्निस्तवं वायु स्त्वं सूर्यस्त्वं चंद्रमास्त्वं ब्रम्ह भू भूर्वः स्वरोम् ॥६॥ गणादिंपूर्वमुच्चार्य वर्णादिंतदनं तरम् अनुस्वारः परतरः । अर्धेंदुलसितं । तारेणॠदं । एतत्तवमनु स्वरूपम् । बिंदू रूक्तरूपम् । नादःसंधानम् । संहितासंधि । सैषागणेशविद्या । गणकॠषि । निचृ द् गायत्रीच्छंदः । गणपतिर्देवता । ॐ गं गणपतये नमः ॥७॥ एकदंताय विद्महे वक्रतुण्डायधीमहि । तन्नोदंति प्रचोदतात् ॥८॥ एकदंतं चतुर्हस्तं पाशमंकुश धरिणाम् । रदंचरदं हस्तैर्बिभ्राणं मूषकध्वजम् । रक्तं लंबोदरं शूर्प कर्णकं रक्तवाससम् । रक्तगंधानु लिप्तांग रक्तपुष्पै सुपूजितम् । भक्तानुकंपिनं दवं जगत्कार्णमच्युतम् । आविर्भूतचं सॄष्टयादौ प्रकृतै पुरूषात्परम् । एवं ध्यायतियो नित्यं सयोगी योगिनांवरः ॥९॥ नमो व्रातपतये नमो गणपते नमः प्रथमपते नमस्ते अस्तु लंबोदरायैकदं तायविघ्ननाशिने शिवसुताय श्रीवर्द मूर्तये नमः ॥१०॥ एतदथर्वशीर्ष योधीते । सब्रम्हभू यायकल्पते । स सर्व विघ्नै बाध्यते । स सर्वत: सुखमेधते । सपंचमहापापात्प्रमुच्यते । सायमधियानो दिवसकृतं पापं नाशयति । प्रातर धीयानो रात्रिकृतं पापं नाशयति । सायं प्रातःप्रयुंजानो अपापो भवति । सर्वत्राधियानो एविघ्नो भवति । धर्मार्थ काममोक्षं चविंदति । इदमथर्वशीर्ष मशिष्यानदेयम् । ओय यदि मोहद्यास्यति । सपापीयानभवति । सह स्त्रावर्त नात् । ययं काममधीते । तं तमनेन साधयेत् । अने नगणपतिंभिषिंचति । सवाग्मी भवति । चतुर्थ्या मनश्रनजपति । सविद्यावादन्भवति । इत्यथर्वणवाक्यम् । ब्रम्ह द्यावरणं विद्यात् नबिभेतिकदाचनेति । समे धावान्भवति । इत्यथर्वणवाक्यम् । ब्रम्ह द्यावरणं विद्यात् । नबिभेति कदाचनेति । ओय दूर्वांकुरैर्यजति । सवै श्रवणो पमो भवति । ओय लाजे र्य जाति । सयशो वान्भवति । ससर्वं लभते । अष्टौ ब्राम्हणानसम्यग्ग्राह त्वा सूर्य वर्च स्वीभवति । चतुर्थ्या मनश्रनजपति । यो दूर्वांकरै र्य जति । सवै श्रवणो पमो भवति । यो लाजेर्य जाति । सयशो वान्भवति । समे धावान्भवति । यो मोदकसहस्त्रेणयजति । स वांछितफलं वाप्नो ति । यःसाज्यसमिव्दिर्यति प्रतिमासंनिधौ वाजपत्वा सिध्दम त्रो भवति । यएवं वेद इत्युनिषत् । ॐ भद्रं कर्णे भि शृणु याम देवाभद्रं पश्ये माक्षभिर्य जत्राः  स्थिरै रंगगैस्तुष्यु वां सस्तनू भिर्व्य शेमदे वहितं यदायुः ॥११॥ स्वस्ति न इन्द्रो वृध्दश्रवाः स्वस्ति नः पूषा विश्र्वै वेदाः । स्वस्तिमस्ताक्षर यो अरिष्टनेमि स्वस्तिनी बृहस्पतिर्द्र धातु ॥१२॥  ॐ शान्तिः । शान्तिः । शान्तिः ।

0 comments:

Related Posts Plugin for WordPress, Blogger...

लेखनाधिकार

myfreecopyright.com registered & protected Creative Commons License
upakram by upakram.blogspot is licensed under a Creative Commons Attribution-NonCommercial-NoDerivs 2.5 India License.
Based on a work at upakram.blogspot.com.
Permissions beyond the scope of this license may be available at http://upakram.blogspot.com/.

Followers